Breaking Updates

हरि, मुनि, ऋषि आदि संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |

 इकारांत पुर्लिंग 

हरि के शब्दरूप 

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
हरिः
हरिम्
हरिणा
हरये
हरे:
हरे:
हरौ
 हे हरे!
हरी
हरी
हरिभ्याम्
हरिभ्याम्
हरिभ्याम्
हर्योः
हर्योः
हे हरी!
हरयः
हरीन्
हरिभिः
हरिभ्यः
हरिभ्यः
हरीणाम्
हरिषु
हे हरयः!


मुनि के शब्दरूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
मुनिः
मुनिम्
मुनिना
मुनये
मुनेः
मुनेः
मुनौ
हे मुने!
मुनी
मुनी
मुनिभ्याम्
मुनिभ्याम्
मुनिभ्याम्
मुन्योः
मुन्योः
हे मुनी!
मुनयः
मुनीन्
हरिभिः
हरिभ्यः
हरिभ्यः
हरिणाम्
हरिषु
हे हरय:!


ऋषि के शब्दरूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
ऋषिः
ऋषिम्
ऋषिणा
ऋषये
ऋषेः
ऋषेः
ऋषौ
हे ऋषे!
ऋषी
ऋषी
ऋषिभ्याम्
ऋषिभ्याम्
ऋषिभ्याम्
ऋष्योः
ऋष्योः
हे ऋषी!
ऋषयः
ऋषीन्
ऋषिभिः
ऋषिभ्यः
ऋषिभ्यः
ऋषीणाम्
ऋषिषु
हे ऋषयः!

Related Post

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

मति शब्दरूप - Click Here

नदी शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here

No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤