राम, बालक, श्याम आदि संस्कृत शब्दरूप (BTC 1st and 3rd Semester Sanskrit)
नमस्कार दोस्तों 🙏 ,
    
    
    
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| अकारांत पुर्लिंग ||
राम के शब्दरूप
| विभक्ति | एकवचन | द्विवचन | बहुवचन | 
|---|---|---|---|
प्रथमा 
द्विवचन तृतीय चतुर्थी पंचमी षष्ठी सप्तमी सम्बोधन  | 
         
रामः 
रामम् 
रामेण 
रामाय 
रामात् 
रामस्य 
रामे 
हे राम! | 
         
रामौ 
रामौ 
रामाभ्याम् 
रामाभ्याम् 
रामाभ्याम् 
रामयोः 
रामयोः 
हे रामौ! | 
         
रामाः 
रामान् 
रामैः 
रामेभ्यः 
रामेभ्यः 
रामाणाम् 
रामेषु 
हे रामाः! | 
      
बालक के शब्दरूप
| विभक्ति | एकवचन | द्विवचन | बहुवचन | 
|---|---|---|---|
प्रथमा 
द्विवचन 
तृतीय 
चतुर्थी 
पंचमी 
षष्ठी 
सप्तमी 
सम्बोधन 
 | 
बालकः 
बालकम् 
बालकेन 
बालकाय 
बालकात् 
बालकस्य 
बालके 
हे बालक! 
 | 
बालकौ 
बालकौ 
बालकाभ्याम् 
बालकाभ्याम् 
बालकाभ्याम् 
बालकयोः 
बालकयोः 
हे बालकौ! | 
बालकाः 
बालकान् 
बालकैः 
बालकेभ्यः 
बालकेभ्यः 
बालकानाम् 
बालकेषु 
हे बालकाः! 
 | 
श्याम के शब्दरूप
| विभक्ति | एकवचन | द्विवचन | बहुवचन | 
|---|---|---|---|
प्रथमा 
द्विवचन 
तृतीय 
चतुर्थी 
पंचमी 
षष्ठी 
सप्तमी 
सम्बोधन 
 | 
श्याम: 
श्यामम् 
श्यामेन 
श्यामाय 
श्यामात् 
श्यामस्य 
श्यामे 
हे श्याम! 
 | 
श्यामौ 
श्यामो 
श्यामाभ्याम् 
श्यामाभ्याम् 
श्यामाभ्याम् 
श्यामयोः 
श्यामयोः 
हे श्यामौ! 
 | 
श्यामा: 
श्यामान् 
श्यामै: 
श्यामेभ्यः 
श्यामभ्यः 
श्यामानाम् 
श्यामेषु 
हे श्यामाः! 
 | 

No comments
Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤