Breaking Updates

पितृ, मातृ आदि संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| ऋकारन्त पुर्लिंग & स्त्रीलिंग ||

पितृ के शब्दरूप 

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
पिता
पितरम्
पित्रा
पित्रे
पितु:
पितु:
पितरि
हे पित:!
पितरौ
पितरौ
पितृभ्याम्
पितृभ्याम्
पितृभ्याम्
पित्रोः
पित्रोः
हे पितरौ!
पितरः
पितॄन्
पितृभिः
पितृभ्यः
पितृभ्यः
पितृणाम्
पितृषु
हे पितरः!


मातृ के शब्दरूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
माता
मातरम्
मात्रा
मात्रे
मातुः
मातुः
मातरि
हे मातः!
मातरौ
मातरौ
मातृभ्याम्
मातृभ्याम्
मातृभ्याम्
मात्रोः
मात्रोः
हे मातरौ!
मातरः
मातृः
मातृभिः
मातृभ्यः
मातृभ्यः
मातृणाम्
मातृषु
हे मातरः!

Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

मति शब्दरूप - Click Here

नदी शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here


Post Comment

No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤