Breaking Updates

रमा, बालिका आदि संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| आकारांत स्त्रीलिंग ||

रमा के शब्दरूप 

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
रमा
रमाम्
रमया
रमायै
रमायाः
रमायाः
रमायाम्
हे रमे!
रमे
रमे
रमाभ्याम्
रमाभ्याम्
रमाभ्याम्
रमयोः
रमयोः
हे रमे!
रमाः
रमाः
रमाभिः
रमाभ्यः
रमाभ्यः
रमाणाम्
रमासु
हे रमा:!


बालिका के शब्दरूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
बालिका
बालिकाम्
बालिकया
बालिकायै
बालिकायाः
बालिकायाः
बालिकायाम्
हे बालिके!
बालिके
बालिके
बालिकाभ्याम्
बालिकाभ्याम्
बालिकाभ्याम्
बालिकयोः
बालिकयोः
हे बालिके!
बालिकाः
बालिकाः
बालिकाभिः
बालिकाभ्यः
बालिकाभ्यः
बालिकानाम्
बालिकासु
हे बालिकाः!

Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

मति शब्दरूप - Click Here

नदी शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here


No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤