Breaking Updates

मति संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| इकारांत स्त्रीलिंग ||

मति के शब्दरूप 



विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
मतिः
मतिम्
मत्या
मत्यै/मतये
मत्याः/मतेः
मत्याः/मतेः
मत्याम् /मतौ
हे मते!
मती
मती
मतिभ्याम्
मतिभ्याम्
मतिभ्याम्
मत्यो:
मत्यो:
हे मती !
मतय:
मती:
मतिभि:
मतिभ्य:
मतिभ्य:
मतिनाम्
मतिषु
हे मतय: !

Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

नदी शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here


No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤