Breaking Updates

धेनु, मधु आदि संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| उकारांत स्त्रीलिंग & उकारांत नपुंसकलिंग ||

धेनु(गाय) के शब्दरूप 

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
धेनुः
धेनुम्
धेन्वा
धेन्वै/धेनवे
धेन्वाः/धेनोः
धेन्वाः/धेनोः
धेन्वाम् /धेनौ
हे धेनो!
धेनू
धेनू
धेनुभ्याम्
धेनुभ्याम्
धेनुभ्याम्
धेन्वोः
धेन्वोः
हे धेनू!
धेनव:
धेनू:
धेनुभि:
धेनुभ्यः
धेनुभ्यः
धेनूनाम्
धेनुषु
हे धेनव:!


मधु के शब्दरूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
मधू
मधू
मधुना
मधुने
मधुनः
मधुनः
मधुनि
 हे मधु!
मधुनी
मधुनी
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
मधुनोः
मधुनोः
हे मधुनी!
मधूनि
मधूनि
मधुभिः
मधुभ्यः
मधुभ्यः
मधूनाम्
मधुषु
हे मधूनि!



Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

मति शब्दरूप - Click Here

नदी शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here

No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤