Breaking Updates

"नदी" संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| इकारांत स्त्रीलिंग ||

हरि के शब्दरूप 



विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्वितीया
तृतीया 
चर्तुथी
पंचमी
षष्ठी
सप्तमी
सम्बोधन
नदी
नदीम्
नद्या
नद्यै
नद्याः
नद्याः
नद्याम्
हे नदी !
नद्यौ
  नद्यौ
नदीभ्याम्
नदीभ्याम्
 नदीभ्याम्
 नद्योः
नद्योः
हे नद्यौ !
नद्यः
नदीः
नदीभिः
नदीभ्यः
नदीभ्यः
नदीनाम्
नदीषु
हे नद्यः !

Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

मति शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here


No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤