Breaking Updates

अस्मद, युस्म्द संस्कृत शब्दरूप |

नमस्कार दोस्तों 🙏 ,
स्वागत हैं आपका हमारी वेबसाइट "ज्ञान और शिक्षा" में |
|| अस्मद (मैं) ||
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
अहम्
माम्, मा
मया
मह्यम्, मे
मत
मम, मे
मयि
आवाम्
आवाम्, नौ
आवाभ्याम्
आवाभ्याम्, नौ
आवाभ्याम्
आवयो: ,नौ
आवयो:
वयम्
आस्मान्, न:
अस्माभि
अस्मभ्यम्, न:
अस्मत
अस्माकम्, न:
अस्मासु

|| युष्मद (तुम) ||

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा
द्विवचन
तृतीय
चतुर्थी
पंचमी
षष्ठी
सप्तमी
त्वम्
त्वाम्, त्वा
त्वया
तुभ्यम्, ते
त्वत~
तव, ते
त्वयि
युवाम्
युवाम्, वाम्
युवाभ्याम्
युवाभ्याम्, वाम्
युवाभ्याम्
युवयो, वाम्
युवयोः
यूयम्
युष्मान्, वः
युष्माभिः
युष्मभ्यम्, वः
युष्मत~
युस्मकम्, व:
युष्मासु

Related Post

हरि, मुनि, ऋषि शब्दरूप - Click Here

राम, बालक, श्याम शब्दरूप - Click Here

रमा, बालिका शब्दरूप - Click Here

मति शब्दरूप - Click Here

नदी शब्दरूप - Click Here

धेनु, मधु शब्दरूप - Click Here

पितृ, मातृ शब्दरूप - Click Here

अस्मद, युस्मद शब्दरूप - Click Here

No comments

Give your valuable comments. Your Comments is very important for us. ❤ Thank You..❤